B 359-5 Antyeṣṭipaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 359/5
Title: Antyeṣṭipaddhati
Dimensions: 22.6 x 9 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1647
Remarks:
Reel No. B 359-5 Inventory No. 3388
Title Antyeṣṭipaddhati
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 22.6 x 9.0 cm
Folios 33
Lines per Folio 8–11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation aṃ. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/1647
Manuscript Features
An extra folio non-related to the text appears at the beginning.
Available folios 1, 3–11,13–22, 24–36.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
yasya kasyacit puruṣasya maraṇakāle kṣaurapūrvakaṃ prāyaścittaṃ kṛtvā gomayenopalipya bhūmau dakṣiṇaśirasaṃ nidhāya karttā prāṇān āyamya gotrasya śarmaṇaḥ sukhena prāṇotkramaṇārthaṃ utkrāṃtisaṃjñakagodānam ahaṃ kariṣye || viprāya gāṃ dadyāt || brahmavidāpnoti paraṃ tad e[[ṣā]]tyuktā (!) | (fol. 1v1–4)
End
iti trīn (apiṃtaṃti) carāya svāheti samidhamidhāsaṃnnahanaṃ cāgnau prahṛtya jayābhyātān ārāṣṭrabhṛtaḥ prājāpatyā vyāhṛtīr vihṛtāḥ sauvīṣṭakṛtīm ity upajuhoti yad asya karmaṇa iti tataḥ pariṣicya | adite nvama guṁ sthāḥ || dakṣitaḥ anumate nvama guṁ sthāḥ | paścaāt || sarasvate nvama guṁ sthāḥ uttarataḥ || devasavitaḥ prāsāvīḥ || samaṃta guṁ sarvataḥ || praṇītāsv apa ānīya (ati)diśaṃ vyutsicya śirasi mārjayitvā patnyā aṃjalau śeṣaṃ ninī(ya bra)hmāṇaṃ visṛjet || || (fol. 36r11–36v7)
Colophon
iti sthālīpākaḥ || ||
iti aṃte(!)ṣṭipaddhatiḥ sa(māptā) || (śrībhavā[[nī]]śaṃkarārpaṇam a)stu || || ❁ || ❁ (fol. 36v7–8)
Microfilm Details
Reel No. B 359/5
Date of Filming 26-10-1972
Exposures 36
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RR
Date 14-07-2009
Bibliography