B 359-5 Antyeṣṭipaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 359/5
Title: Antyeṣṭipaddhati
Dimensions: 22.6 x 9 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1647
Remarks:


Reel No. B 359-5 Inventory No. 3388

Title Antyeṣṭipaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.6 x 9.0 cm

Folios 33

Lines per Folio 8–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation aṃ. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/1647

Manuscript Features

An extra folio non-related to the text appears at the beginning.

Available folios 1, 3–11,13–22, 24–36.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

yasya kasyacit puruṣasya maraṇakāle kṣaurapūrvakaṃ prāyaścittaṃ kṛtvā gomayenopalipya bhūmau dakṣiṇaśirasaṃ nidhāya karttā prāṇān āyamya gotrasya śarmaṇaḥ sukhena prāṇotkramaṇārthaṃ utkrāṃtisaṃjñakagodānam ahaṃ kariṣye || viprāya gāṃ dadyāt || brahmavidāpnoti paraṃ tad e[[ṣā]]tyuktā (!) | (fol. 1v1–4)

End

iti trīn (apiṃtaṃti) carāya svāheti samidhamidhāsaṃnnahanaṃ cāgnau prahṛtya jayābhyātān ārāṣṭrabhṛtaḥ prājāpatyā vyāhṛtīr vihṛtāḥ sauvīṣṭakṛtīm ity upajuhoti yad asya karmaṇa iti tataḥ pariṣicya | adite nvama guṁ sthāḥ || dakṣitaḥ anumate nvama guṁ sthāḥ | paścaāt || sarasvate nvama guṁ sthāḥ uttarataḥ || devasavitaḥ prāsāvīḥ || samaṃta guṁ sarvataḥ || praṇītāsv apa ānīya (ati)diśaṃ vyutsicya śirasi mārjayitvā patnyā aṃjalau śeṣaṃ ninī(ya bra)hmāṇaṃ visṛjet ||    || (fol. 36r11–36v7)

Colophon

iti sthālīpākaḥ ||   ||

iti aṃte(!)ṣṭipaddhatiḥ sa(māptā) || (śrībhavā[[nī]]śaṃkarārpaṇam a)stu ||   || ❁ || ❁ (fol. 36v7–8)

Microfilm Details

Reel No. B 359/5

Date of Filming 26-10-1972

Exposures 36

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RR

Date 14-07-2009

Bibliography